Latest Bhagavad Gita News
Bhagavad Gita – Chapter 09 (Raja Vidya Raja Guhya Yoga) – Shlokas
idaṁ tu te guhyatamaṁ pravakṣhyāmyanasūyave
Bhagavad Gita – Chapter 17 (Shraddha Traya Vibhag Yoga) – Shlokas
अर्जुन उवाच । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: । तेषां निष्ठा तु का…
भगवद्गीता – अध्याय 16 (दैवासुर संपद विभाग योग) – श्लोक
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: ।
Bhagavad Gita – Chapter 16 (Daivasura Sampad Vibhag Yoga) – Shlokas
ॐ श्रीपरमात्मने नम: श्रीमद्भगवद्गीताअथ षोडशोऽध्याय: श्रीभगवानुवाच । अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: । दानं दमश्च…
भगवद्गीता – अध्याय 15 (पुरुषोत्तम योग) – श्लोक
ऊर्ध्वमूलमधः(श्) शाखम्, अश्वत्थं(म्) प्राहुरव्ययम् ।
Bhagavad Gita – Chapter 15 (Purushottam Yoga) – Shlokas
ॐ श्रीपरमात्मने नम:श्रीमद्भगवद्गीताअथ पञ्चदशोऽध्याय: श्रीभगवानुवाच । ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि…
भगवद्गीता – अध्याय 12 (भक्ति योग) – श्लोक
एवं(म्) सततयुक्ता ये, भक्तास्त्वां(म्) पर्युपासते ।
Bhagavad Gita – Chapter 12 (Bhakti Yoga) – Shlokas
evaṁ satata-yuktā ye bhaktās-tvāṁ paryu-pāsate